Ekādaśaḥ sargaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

एकादशः सर्गः

ekādaśaḥ sargaḥ



svarga kī hīnatā



tatastā yoṣito dṛṣṭvā nando nandanacāriṇīḥ|

babandha niyamastambhe durdamaṃ capalaṃ manaḥ||1||



so'niṣṭanaiṣkramyaraso mlānatāmarasopamaḥ|

cacāra viraso dharmaṃ niveśyāpsaraso hṛdi||2||



tathā lolendriyo bhūtvā dayitendriyagocaraḥ|

indriyārthavaśādeva babhūva niyatendriyaḥ||3||



kāmacaryāsu kuśalo bhikṣucaryāsu viklavaḥ|

paramācāryaviṣṭabdho brahmacaryeṃ cacāra saḥ||4||



saṃvṛtena ca śāntena tīvreṇa madanena ca|

jalāgneriva saṃsargācchaśāma ca śuśoṣa ca||5||



svabhāvadarśanīyo'pi vairūpyamagamat param|

cintayāpsarasāṃ caiva niyamenāyatena ca||6||



prastāveṣvapi bhāryāyāṃ priyabhāryastathāpi saḥ|

vītarāga ivātasthau na jaharṣa na cukṣubhe||7||



taṃ vyavasthitamājñāya bhāryārāgāt parāṅmukham|

abhigamyābravīnnandamānandaḥ praṇayādidam||8||



aho sadṛśamārabdhaṃ śrutamasyābhijanasya ca|

nigṛhītendriyaḥ svastho niyame yadi saṃsthitaḥ||9||



abhiṣvaktasya kāmeṣu rāgiṇo viṣayātmanaḥ|

yadiyaṃ saṃvidutpannā neyamalpena hetunā||10||



vyādhiralpena yatnena mṛduḥ pratinivāryate|

prabalaḥ prabalaireva yatnairnaśyati vā na vā||11||



durharo mānaso vyādhirbalavāṃśca tavābhavat|

vinivṛtto yadi [ca] te sarvathā dhṛtimānasi||12||



duṣkaraṃ sādhvanāryeṇa māninā caiva mārdavam|

atisargaśca lubdhena brahmacaryaṃ ca rāgiṇā||13||



ekastu mama saṃdehastavāsyāṃ niyame dhṛtau|

atrānunayamicchāmi vaktavyaṃ yadi manyase||14||



ārjavābhihitaṃ vākyaṃ na ca mantavyamanyathā|

rūkṣamapyāśaye śuddhe rukṣato naiti sajjanaḥ||15||



apriyaṃ hi hitaṃ snigdhamasnigdhamahitaṃ priyam|

durlabhaṃ tu priyahitaṃ svādu pathyamivauṣadham||16||



viśvāsaścārthacaryā ca sāmānyaṃ sukhaduḥkhayoḥ|

marṣaṇaṃ praṇayaścaiva mitravṛttiriyaṃ satām||17||



tadidaṃ tvāṃ vivakṣāmi praṇayānna jighāṃsayā|

tvacchreyo hi vivakṣā me yato nārhāmyupekṣitum||18||



apsarobhṛtako dharmaṃ carasītyabhidhīyase|

kimidaṃ bhūtamāhosvit parihāso'yamīdṛśaḥ||19||



yadi tāvadidaṃ satyaṃ vakṣyāmyatra yadauṣadham|

auddhatyamatha vaktṛṇāmabhidhāsyāmi tadrajaḥ||20||



ślakṣṇapūrvamatho tena hṛdi so'bhihatastadā|

dhyātvā dīrghaṃ niśaśvāsa kiñciccāvāṅmukho'bhavat||21||



tatastasyeṅgitaṃ jñātvā manaḥsaṃkalpasūcakam|

babhāṣe vākyamānando madhurodarkamapriyam||22||



ākāreṇāvagacchāmi tava dharmaprayojanam|

yajjñātvā tvayi jātaṃ me hāsyaṃ kāruṇyameva ca||23||



yathāsanārthaṃ skandhena kaścid gurvīṃ śilāṃ vahet|

tadvattvamapi kāmārthaṃ niyamaṃ voḍhumudyataḥ||24||



titāḍayiṣayā dṛpto yathā meṣo'parsati|

tadvadabrahmacaryāya brahmacaryamidaṃ tava||25||



cikrīṣanti yathā paṇyaṃ vaṇijo lābhalipsayā|

dharmacaryā tava tathā paṇyabhūtā na śāntaye||26||



yathā phalaviśeṣārtha bījaṃ vapati kārṣakaḥ|

tadvad viṣayakārpaṇyād viṣayāṃstyaktavānasi||27||



ākāṅkṣecca yathā rogaṃ pratīkārasukhepsayā|

duḥkhamanvicchati bhavāṃstathā viṣayatṛṣṇayā||28||



yathā paśyati madhveva na prapātamavekṣate|

paśyasyapsarasastadvad bhraṃśamante na paśyasi||29||



hṛdi kāmāgninā dīpte kāyena vahato vratam|

kimidaṃ brahmacaryaṃ te manasābrahmacāriṇaḥ||30||



saṃsāre vartamānena yadā cāpsarasastvayā|

prāptāstyaktāśca śataśastābhyaḥ kimiti te spṛhā||31||



tṛptirnāstīndhanairagnernāmbhasā lavaṇāmbhasaḥ|

nāpi kāmaiḥ satṛṣṇasya tasmāt kāmā na tṛṣtaye||32||



atṛptau sa kutaḥ śāntiraśāntau ca kutaḥ sukham|

asukhe ca kutaḥ prītiraprītau ca kuto ratiḥ||33||



riraṃsā yadi te tasmādadhyātme dhīyatāṃ manaḥ|

praśāntā cānavadyā ca nāstyadhyātmasamā ratiḥ||34||



na tatra kāryaṃ tūryaiste na strībhirna vibhūṣaṇaiḥ|

ekastvaṃ [yatra]tatrasthastayā ratyābhiraṃsyase||35||



mānasaṃ balavad duḥkhaṃ tarṣe tiṣṭhati tiṣṭhati|

taṃ tarṣaṃ chindhi duḥkhaṃ hi tṛṣṇā cāsti ca nāsti ca||36||



saṃpattau vā vipattau vā divā vā naktameva vā|

kāmeṣu hi satṛṣṇasya na śāntirupapadyate||37||



kāmānāṃ prārthanā duḥkhā prāptau tṛptirna vidyate|

viyogānniyataḥ śoko viyogaśca dhruvo divi||38||



kṛtvāpi duṣkaraṃ karma svarge labdhvāpi durlabham|

nṛlokaṃ punarevaiti pravāsāt svagṛhaṃ yathā||39||



yadā bhraṣṭasya kuśalaṃ śiṣṭaṃ kiṃcinna vidyate|

tiryakṣu pitṛloke vā narake copapadyate||40||



tasya bhuktavataḥ svarge viṣayānuttamānapi|

bhraṣṭasyārtasya duḥkhena kimāsvādaḥ karoti saḥ||41||



śyenāya prāṇivātsalyāt svamāṃsānyapi dattavān|

śiviḥ svargāt paribhraṣṭastādṛk kṛtvāpi duṣkaram||42||



śakrasyārdhāsanaṃ gatvā pūrvapārthiva eṃva yaḥ|

sa devatvaṃ gataḥ kāle māndhātādhaḥ punaryayau||43||



rājyaṃ kṛtvāpi devānāṃ papāta nahuṣo bhuvi|

prāptaḥ kila bhujaṃgatvaṃ nādyāpi parimucyate||44||



tathaivelivilo rājā rājavṛttena saṃskṛtaḥ|

svargaṃ gatvā punarbhraṣṭaḥ kūrmībhūtaḥ kilārṇave||45||



bhūridyumno yayātiśca te cānye ca nṛparṣabhāḥ|

karmabhirdyāmabhikrīya tatkṣayāt punaratyajan||46||



asurāḥ pūrvadevāstu surairapahṛtaśriyaḥ|

śriyaṃ samanuśocantaḥ pātālaṃ śaraṇaṃ yayuḥ||47||



kiṃ ca rājarṣibhistāvadasurairvā surādibhiḥ|

mahendrāḥ śataśaḥ peturmāhātmyamapi na sthiram||48||



saṃsadaṃ śobhāyitvaindrīmupendraścendravikramaḥ|

kṣīṇakarmā papātorvīṃ madhyādapsarasāṃ rasan||49||



hā caitraratha hā vāpi hā mandākini hā priye|

ityārtā vilapanto'pi gāṃ patanti divaukasaḥ||50||



tīvraṃ hyutpadyate duḥkhamiha tāvanmumūrṣatām|

kiṃ punaḥ patatāṃ svargādevānte sukhasevinām||51||



rajo gṛṇhanti vāsāṃsi mlāyanti paramāḥ srajaḥ|

gātrebhyo jāyate svedo ratirbhavati nāsane||52||



etānyādau nimittāni cyutau svargād divaukasām|

aniṣṭānīva martyānāmariṣṭāni mumūrṣatām||53||



sukhamutpadyate yacca divi kāmānupāśnatām|

yacca duḥkhaṃ nipatatāṃ duḥkhameva viśiṣyate||54||



tasmādasvantamatrāṇamaviśvāsyamatarpakam|

vijñāya kṣayiṇaṃ svargamapavarge matiṃ kuru||55||



aśarīraṃ bhavāgraṃ hi gatvāpi munirudrakaḥ|

karmaṇo'nte cyutastasmāt tiryagyoniṃ prapatsyate||56||



maitrayā saptavārṣikyā brahmalokamito gataḥ|

sunetraḥ punarāvṛtto garbhavāsamupeyivān||57||



yadā caiśvaryavanto'pi kṣayiṇaḥ svargavāsinaḥ|

ko nāma svargavāsaya kṣeṣṇave spṛhayed budhaḥ||58||



sūtreṇa baddho hi yathā vihaṃgo vyāvartate dūragato'pi bhūyaḥ|

ajñānasūtreṇa tathāvabaddho gato'pi dūraṃ punareti lokaḥ||59||



kṛtvā kālavilakṣaṇaṃ pratibhuvā mukto yathā bandhanād

bhuktvā veśmasukhānyatītya samayaṃ bhūyo viśed vandhanaṃ|

tadvad dyāṃ pratibhūvadātmaniyamairdhyānādibhiḥ prāptavān

kāle karmasu teṣu bhuktaviṣayeṣvākṛṣate gāṃ punaḥ||60||



antarjālagatāḥ pramattamanaso mīnāstaḍāge yathā

jānanti vyasanaṃ na rodhajanitaṃ svasthāścarantyambhasi|

antarlokagatāḥ kṛtārthamatayastadvaddivi dhyāyino

manyante śivamacyutaṃ dhruvamiti svaṃ sthānamāvartakam||61||



tajjanmavyādhimṛtyuvyasanaparigataṃ matvā jagadidaṃ

saṃsāre bhrāmyamāṇaṃ divi nṛṣu narake tiryak-pitṛṣu ca|

yattrāṇaṃ nirbhayaṃ yacchivamamarajaraṃ niḥśokamamṛtaṃ

taddhetorbrahmacaryaṃ cara jahi hi calaṃ svargaṃ prati rucim||62||



saundarananda mahākāvye "svarga kī hīnatā" nāma ekādaśa sarga samāpta||